मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११९, ऋक् १

संहिता

इति॒ वा इति॑ मे॒ मनो॒ गामश्वं॑ सनुया॒मिति॑ ।
कु॒वित्सोम॒स्यापा॒मिति॑ ॥

पदपाठः

इति॑ । वै । इति॑ । मे॒ । मनः॑ । गाम् । अश्व॑म् । स॒नु॒या॒म् । इति॑ ।
कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥

सायणभाष्यम्

इदि वा इति त्रयोदशर्चम् सप्तमं सूक्तं गायत्रम्। इन्द्रो लबरूपमास्थाय सोमपानं कुर्वन् तदानीमृशिभिः दृष्टह् सन् स्वात्मनमनेन सूक्तेनास्तावीत्। अतो लबरूपापन्न इन्द्र ऋषिः। स एव देवता। तथा चानुक्रम्यते। इति वै सप्तोनैन्द्रो लब आत्मानं तुष्टावेति। गतो विनियोगः॥

इदि वा इति खिल्वित्येवं प्रकारेन मे मदीयं मनो वर्तते। तं प्रकारं दर्शयति। गामश्वं च सनुयां स्तोतृभ्यः प्रयच्छामिति। षणु दाने तानादिकः। इति शब्दो हेतौ। यस्मात् कुविद्बहुवारं सोमस्य सोममपां पीतवानस्मि। क्रियाग्रहणं कर्तव्यमिति सोमस्य सम्प्रदानसम्ज्ञा। चतुर्थ्यर्थे बहुलमिति षष्ठी। पा पाने। लुङि गातिस्थेति सिचो लुक्। कुविद्योगादनिघातः॥१॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६