मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११९, ऋक् ३

संहिता

उन्मा॑ पी॒ता अ॑यंसत॒ रथ॒मश्वा॑ इवा॒शवः॑ ।
कु॒वित्सोम॒स्यापा॒मिति॑ ॥

पदपाठः

उत् । मा॒ । पी॒ताः । अ॒यं॒स॒त॒ । रथ॑म् । अश्वाः॑ऽइव । आ॒शवः॑ ।
कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥

सायणभाष्यम्

पीताः सोमा मामुदयंसत। उद्यच्छन्ते। तत्र दृष्टान्तः। रथमश्वा इव यथाशवः क्शिप्रगामिनो गमनेन व्यप्ता वाश्वा रथमुद्गमयन्ति तद्वत्॥३॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६