मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११९, ऋक् ४

संहिता

उप॑ मा म॒तिर॑स्थित वा॒श्रा पु॒त्रमि॑व प्रि॒यम् ।
कु॒वित्सोम॒स्यापा॒मिति॑ ॥

पदपाठः

उप॑ । मा॒ । म॒तिः । अ॒स्थि॒त॒ । वा॒श्रा । पु॒त्रम्ऽइ॑व । प्रि॒यम् ।
कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥

सायणभाष्यम्

मतिः स्तोतृभिः क्रियमाणा स्तुतिकर्मा मामुपास्थित। संयोजयति। उपाद्देवपुजासङ्गतिकरनेत्यात्मनेपदम्। कथमिव। वाश्रा पुत्रमिव यथ वाश्रा शब्दायमाना धेनुः प्रियं पुत्रं वत्सम् सङ्गच्छति तद्वत्॥४॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६