मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११९, ऋक् ७

संहिता

न॒हि मे॒ रोद॑सी उ॒भे अ॒न्यं प॒क्षं च॒न प्रति॑ ।
कु॒वित्सोम॒स्यापा॒मिति॑ ॥

पदपाठः

न॒हि । मे॒ । रोद॑सी॒ इति॑ । उ॒भे इति॑ । अ॒न्यम् । प॒क्षम् । च॒न । प्रति॑ ।
कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥

सायणभाष्यम्

उभे रोदसी द्यावापृथिव्यौ मे मदीयमन्यं पक्शं चन पक्षमपि प्रति समाने न भवतः॥७॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७