मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११९, ऋक् ९

संहिता

हन्ता॒हं पृ॑थि॒वीमि॒मां नि द॑धानी॒ह वे॒ह वा॑ ।
कु॒वित्सोम॒स्यापा॒मिति॑ ॥

पदपाठः

हन्त॑ । अ॒हम् । पृ॒थि॒वीम् । इ॒माम् । नि । द॒धा॒नि॒ । इ॒ह । वा॒ । इ॒ह । वा॒ ।
कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥

सायणभाष्यम्

हन्तेति सम्भावनायामनुज्ञायां वा। सम्भावयाम्येतदनुजानामि वा। किं तत्। अहमिमां पृथिविमिह वान्तरिक्षे नि दधानि। इह वा द्युलोक इति हस्तेन निर्दिशति। दधातेर्लोटि मेर्निः॥९॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७