मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११९, ऋक् १०

संहिता

ओ॒षमित्पृ॑थि॒वीम॒हं ज॒ङ्घना॑नी॒ह वे॒ह वा॑ ।
कु॒वित्सोम॒स्यापा॒मिति॑ ॥

पदपाठः

ओ॒षम् । इत् । पृ॒थि॒वीम् । अ॒हम् । ज॒ङ्घना॑नि । इ॒ह । वा॒ । इ॒ह । वा॒ ।
कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥

सायणभाष्यम्

अहं पृथिवीमभिलक्ष्योषं स्वतेजसा तापकमादित्यमिह वान्तरिक्ष इह वा द्युलोके जङ्घनानि। भृशं यापयानि। इदिति पूरणः। हन्तेर्गत्यर्थस्य यङ् लुगन्तस्य लोटि शपो लुगभावश्छान्दसः॥१०॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७