मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११९, ऋक् ११

संहिता

दि॒वि मे॑ अ॒न्यः प॒क्षो॒३॒॑ऽधो अ॒न्यम॑चीकृषम् ।
कु॒वित्सोम॒स्यापा॒मिति॑ ॥

पदपाठः

दि॒वि । मे॒ । अ॒न्यः । प॒क्षः । अ॒धः । अ॒न्यम् । अ॒ची॒कृ॒ष॒म् ।
कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥

सायणभाष्यम्

मे मदीयोऽन्यः पक्षो दिवि द्युलोके स्थापितः। अधः। पूर्वाधरावराणामसीत्यादिनासिप्रत्ययः। प्रकृतेरधादेशश्च। अधस्तात्पृथिव्यामन्यं पक्शमचीक्रुषम्। अकार्षम्। कृश विलेखने। ण्यन्तस्य लुङि चङि नित्यं छन्दसि। पा. ७-४-८। इत्यृकारादेशः। विलेखनं नामोत्पादनम्। उद्पादयम्। आस्थापयमित्यर्थः॥११॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७