मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२२, ऋक् ५

संहिता

त्वं दू॒तः प्र॑थ॒मो वरे॑ण्य॒ः स हू॒यमा॑नो अ॒मृता॑य मत्स्व ।
त्वां म॑र्जयन्म॒रुतो॑ दा॒शुषो॑ गृ॒हे त्वां स्तोमे॑भि॒र्भृग॑वो॒ वि रु॑रुचुः ॥

पदपाठः

त्वम् । दू॒तः । प्र॒थ॒मः । वरे॑ण्यः । सः । हू॒यमा॑नः । अ॒मृता॑य । म॒त्स्व॒ ।
त्वाम् । म॒र्ज॒य॒न् । म॒रुतः॑ । दा॒शुषः॑ । गृ॒हे । त्वाम् । स्तोमे॑भिः । भृग॑वः । वि । रु॒रु॒चुः॒ ॥

सायणभाष्यम्

हे अग्ने त्वं दूतो देवानां दूतकर्मणि नियुक्तः प्रथमो मुख्यः प्रथितः प्रख्यातो वा वरेण्यः सम्भजनीयश्चासि। स त्वममृतायामरनाय तदर्थम् नोऽस्मभिर्हूयमानो हविषा तर्प्यमाणो वा सन् मत्स्व। तृप्यस्व। मदीहर्षे। छान्द्सओ विकरनस्य लुक्। अपि च त्वां मध्यमस्थाने वैद्युतरूपेण वर्तमानं मरुतस्तत्रत्या देवगना मर्जयन्। मार्जयन्ति। अलङ्ग्कुर्वन्ति। तथा दाशुषो हवींषि दत्तवतो यजमानस्य गृहे स्तोमेभिः स्तोमैः स्तोत्रैर्भृगवो भृगुगोत्रा ऋशयस्त्वां वि रुरुचुः। विशेषेन दीपयन्ति। भृगुशब्ददुत्तरस्य तद्धितस्यात्रिभृगुकुत्सेत्यादिना। पा. २-४-६५। बहुषु लुक्। रुरुचुः। रुच दीप्तौ। अस्माच्छान्दसो लिट्॥५॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः