मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२२, ऋक् ७

संहिता

त्वामिद॒स्या उ॒षसो॒ व्यु॑ष्टिषु दू॒तं कृ॑ण्वा॒ना अ॑यजन्त॒ मानु॑षाः ।
त्वां दे॒वा म॑ह॒याय्या॑य वावृधु॒राज्य॑मग्ने निमृ॒जन्तो॑ अध्व॒रे ॥

पदपाठः

त्वाम् । इत् । अ॒स्याः । उ॒षसः॑ । विऽउ॑ष्टिषु । दू॒तम् । कृ॒ण्वा॒नाः । अ॒य॒ज॒न्त॒ । मानु॑षाः ।
त्वाम् । दे॒वाः । म॒ह॒याय्या॑य । व॒वृ॒धुः॒ । आज्य॑म् । अ॒ग्ने॒ । नि॒ऽमृ॒जन्तः॑ । अ॒ध्व॒रे ॥

सायणभाष्यम्

अस्या इदानीं दृश्यमानाया उषसो व्युष्टिषु विवासनेषु प्रभातेषु सत्वु हे अग्ने त्वामित्त्वामेव देवानां दूतं कृण्वानाः कुर्वाणा मानुशा मनुष्या अयजन्त। यजन्ति। सर्वदेवात्मकं त्वामेव यजन्तीत्यर्थः। तथा देवा अपि त्वां महयाय्याय पूजायै। मह पूजायाम् । अस्मादौणादिको भाव आय्यप्रत्य्त्यः। आत्मनः पूजार्थं वावृधुः। वर्धयन्ति। किं कुर्वन्तः। अध्वरे। ध्वरो हिंसानिमित्तः प्रत्यवायः। तद्रहिते याज आज्यम् । उपलक्षणमेतत्। आज्योपलक्षतं सर्वं हविर्निमृजन्तस्त्वयि निमार्जयन्तः। प्रक्शिपन्त इत्यर्थः॥७॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः