मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२३, ऋक् ८

संहिता

द्र॒प्सः स॑मु॒द्रम॒भि यज्जिगा॑ति॒ पश्य॒न्गृध्र॑स्य॒ चक्ष॑सा॒ विध॑र्मन् ।
भा॒नुः शु॒क्रेण॑ शो॒चिषा॑ चका॒नस्तृ॒तीये॑ चक्रे॒ रज॑सि प्रि॒याणि॑ ॥

पदपाठः

द्र॒प्सः । स॒मु॒द्रम् । अ॒भि । यत् । जिगा॑ति । पश्य॑न् । गृध्र॑स्य । चक्ष॑सा । विऽध॑र्मन् ।
भा॒नुः । शु॒क्रेण॑ । शो॒चिषा॑ । च॒का॒नः । तृ॒तीये॑ । च॒क्रे॒ । रज॑सि । प्रि॒याणि॑ ॥

सायणभाष्यम्

प्रवर्ग्येऽभिष्तवे द्रप्सः समुद्रमित्येषा। सुत्रितं च। द्रप्सः समुद्रमभियज्जिगाति सखे सखायमभ्या ववृत्स्व। आ. ४-७। इति।

विधर्मन्विधर्मणि विधारकेऽन्तरिक्षे स्थितो द्रप्सो द्रवनशीलः। यद्वा। द्रप्सा उदकबिन्दवः। तद्वान्। अर्श आदित्वादच्। गृध्रस्य गृधो रसानभिकाङ्क्षतः सूर्यस्य चक्षसा तेजसा पश्यन् प्रकाशमानो वेनो यद्यदा समुद्रं समुन्दनशीलं मेघमभिजिगाति अभिगच्छति तदानीं भानुः सूर्यः शुक्रेण शुभ्रेण शोचिषा तेजसा तृतीये रजसि लोके चकानो दीप्यनामः प्रियाणि सर्वेषामभीष्टान्युदकानि चक्ते। करोति॥८॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः