मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२८, ऋक् ३

संहिता

मयि॑ दे॒वा द्रवि॑ण॒मा य॑जन्तां॒ मय्या॒शीर॑स्तु॒ मयि॑ दे॒वहू॑तिः ।
दैव्या॒ होता॑रो वनुषन्त॒ पूर्वेऽरि॑ष्टाः स्याम त॒न्वा॑ सु॒वीरा॑ः ॥

पदपाठः

मयि॑ । दे॒वाः । द्रवि॑णम् । आ । य॒ज॒न्ता॒म् । मयि॑ । आ॒ऽशीः । अ॒स्तु॒ । मयि॑ । दे॒वऽहू॑तिः ।
दैव्याः॑ । होता॑रः । व॒नु॒ष॒न्त॒ । पूर्वे॑ । अरि॑ष्टाः । स्या॒म । त॒न्वा॑ । सु॒ऽवीराः॑ ॥

सायणभाष्यम्

देवाः सर्वे द्रविणं धनं मयि स्तोतर्या यजन्ताम्। गमयन्तु। मह्यं ददत्वित्यर्थः। तथाशीराशंसनीयं यज्ञफलं च मय्येवास्तु। देवानां हूतिराह्वानमस्मिन्निति देवहूतिर्यज्ञः। स च मय्यस्तु। अपि च देवानामिमे दैव्याः। देवाद्यञञाविति यञ्। तादृशा होतारः साधुहोमनिष्पादका मदीया ऋत्विजः पूर्वेऽन्यदीयेभ्य ऋत्विग्भ्यः प्रथमभाविनः सन्तो वनुषन्त। देवान्सम्भजन्ताम्। वनतेश्छान्दसे लङि व्यत्ययो बहुलमिति त्रयो विकरणा उप्रत्ययः सिप्यपौ च। अडभावश्छान्दसः। वयं च तन्वा शरीरेणारिष्टा अहिंसिताः सुवीराः सुपुत्राश्च स्याम। भवेम। वीरवीर्यौ चेत्युत्तरपदाद्युदात्तत्वम्॥३॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५