मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२८, ऋक् ४

संहिता

मह्यं॑ यजन्तु॒ मम॒ यानि॑ ह॒व्याकू॑तिः स॒त्या मन॑सो मे अस्तु ।
एनो॒ मा नि गां॑ कत॒मच्च॒नाहं विश्वे॑ देवासो॒ अधि॑ वोचता नः ॥

पदपाठः

मह्य॑म् । य॒ज॒न्तु॒ । मम॑ । यानि॑ । ह॒व्या । आऽकू॑तिः । स॒त्या । मन॑सः । मे॒ । अ॒स्तु॒ ।
एनः॑ । मा । नि । गा॒म् । क॒त॒मत् । च॒न । अ॒हम् । विश्वे॑ । दे॒वा॒सः॒ । अधि॑ । वो॒च॒त॒ । नः॒ ॥

सायणभाष्यम्

मह्यं मदर्थं यजन्तु। ऋत्विजो देवान्हविर्भिर्यजन्तु। यद्वा। षष्ठ्यर्थे चतुर्थी। मह्यं मदीया ऋत्विज इत्यर्थः। मम स्वभूतानि हव्यानि यानि हवींषि चरुपुरोडाशादीनि सन्ति तैर्हविर्भिरित्यर्थः। तथा मे मनस आकूतिः सङ्कल्पनमभीष्टस्य प्रार्थनं सत्या यथार्थमस्तु। अपि चाहं कतमच्चन किमप्येनः पापं मा नि गाम्। मा नियतं निकृष्ठतरं वा गच्छॆयम् । पापं मा कार्षमित्यर्थः। एतेर्माङि लुङेणो गा लुङेति गादेशः। गातिस्थेति सिचो लुक्। अपि च हे विश्वे सर्वे देवासो देवाः यूयं नोऽस्माकमधि वोचत। विवादेषु पक्षपातेन ब्रूत। वक्तेर्लोटि व्यत्ययेनाट्। वच उमित्युमागमः॥४॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५