मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२८, ऋक् ८

संहिता

उ॒रु॒व्यचा॑ नो महि॒षः शर्म॑ यंसद॒स्मिन्हवे॑ पुरुहू॒तः पु॑रु॒क्षुः ।
स नः॑ प्र॒जायै॑ हर्यश्व मृळ॒येन्द्र॒ मा नो॑ रीरिषो॒ मा परा॑ दाः ॥

पदपाठः

उ॒रु॒ऽव्यचाः॑ । नः॒ । म॒हि॒षः । शर्म॑ । यं॒स॒त् । अ॒स्मिन् । हवे॑ । पु॒रु॒ऽहू॒तः । पु॒रु॒ऽक्षुः ।
सः । नः॒ । प्र॒ऽजायै॑ । ह॒रि॒ऽअ॒श्व॒ । मृ॒ळ॒य॒ । इन्द्र॑ । मा । नः॒ । रि॒रि॒षः॒ । मा । परा॑ । दाः॒ ॥

सायणभाष्यम्

उरुव्यचा विस्तीर्णव्यापनो महिषो महान्पूज्यो वा पुरुहूतो बहुभिर्यजमानैराहूतः पुरुक्षुर्बहुनिवासः। क्शियतेर्मितद्र्वादिभ्य उपसङ्ख्यानम्। पा. ३-२-१८१-१। इति डु प्रत्ययः। यद्वा। पुरुभिर्बहुभिः शब्द्यमानः स्तूयमानः। पूर्ववड्डुप्रत्ययः। औणादिके कर्मणि क्विप् वानित्यमागमशासनमिति तुगभावः। ईदृश इन्द्रोऽस्मिन्हवे यज्ञे। हूयन्तेऽस्मिन्हवींषीति हवो यज्ञः। जुहोतेऽरधिकरणेऽप्। यद्वा। अस्मिन्हवे त्वद्विषय आह्वाने। भावेऽनुपसर्गस्येति ह्वयतेरप् सम्प्रसारणम् च। नोऽस्मभ्यं शर्म सुखं यंसत्। यच्छतु। ददात्वित्यर्थः। यमेर्लेट्यडागमः। सिब्बहुलमिति सिप्। हे हर्यश्व हरी आश्वौ यस्य तादृश हे इन्द्र स त्वं नोऽस्माकं प्रजायै। द्वितीयार्थे चतुर्थी । प्रजां पुत्रपौत्रादिकां मृळय। सुखय। नोऽस्मान्मा रीरिषः। मा हिंसीः। मा च परा दाः। परादानं परित्यागः। मा परित्याक्षीरित्यर्थः॥८॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६