मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १३२, ऋक् ६

संहिता

यु॒वोर्हि मा॒तादि॑तिर्विचेतसा॒ द्यौर्न भूमि॒ः पय॑सा पुपू॒तनि॑ ।
अव॑ प्रि॒या दि॑दिष्टन॒ सूरो॑ निनिक्त र॒श्मिभि॑ः ॥

पदपाठः

यु॒वोः । हि । मा॒ता । अदि॑तिः । वि॒ऽचे॒त॒सा॒ । द्यौः । न । भूमिः॑ । पय॑सा । पु॒पू॒तनि॑ ।
अव॑ । प्रि॒या । दि॒दि॒ष्ट॒न॒ । सूरः॑ । नि॒नि॒क्त॒ । र॒श्मिऽभिः॑ ॥

सायणभाष्यम्

हे विचेतसा विशिष्टज्ञानौ मित्रावरुणौ युवोर्हि युवयो। खलु माता जनन्यदितिरदीनाखण्डनीया वा भवति। सैव भूमिः। इयं वा अदितिरिति श्रुतेः। द्यौर्न यथा द्युलोकः पयसा वृष्ट्युदकेन सर्वं जगत्पुनाति एवमेषा सा भूमिः पयसात्मीयेन रसेन हविरात्मना परिणतेन पुपूतानि परिपवने यजमानां पापस्य शोधने हेतुर्भवतीत्यर्थः। पूतशब्दादाचारे क्विबन्तादौणादिकः कनिप्रत्ययः। छान्दसं द्विर्वचनम्। तौ युवामतिदिश्य यूयं प्रिया प्रियानि धनान्यव दिदिष्वन। अवाङ्मुखमस्मदभिमुखम् दिशत। दत्त। दिश अतिसर्जने। अस्माल्लोटि च्छान्दसः शपः श्लुः। तप्तनप्तनथनाश्चेति तशब्दस्य तनादेशः। अपि च सूरः सूर्यस्य रश्मिभिः किरणैर्निनिक्त। अस्माञ्योधयत पोषयत वा। णिजिर् शौचपोषणयोः जौहोत्यादिकः। संज्ञापूर्वको विधिरनित्यः इति निजां त्रयाणाम् । पा. ७-४-७५। इत्यभ्यासस्य गुणो न क्रियते॥६॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०