मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १३९, ऋक् ५

संहिता

वि॒श्वाव॑सुर॒भि तन्नो॑ गृणातु दि॒व्यो ग॑न्ध॒र्वो रज॑सो वि॒मानः॑ ।
यद्वा॑ घा स॒त्यमु॒त यन्न वि॒द्म धियो॑ हिन्वा॒नो धिय॒ इन्नो॑ अव्याः ॥

पदपाठः

वि॒श्वऽव॑सुः । अ॒भि । तत् । नः॒ । गृ॒णा॒तु॒ । दि॒व्यः । ग॒न्ध॒र्वः । रज॑सः । वि॒ऽमानः॑ ।
यत् । वा॒ । घ॒ । स॒त्यम् । उ॒त । यत् । न । वि॒द्म । धियः॑ । हि॒न्वा॒नः । धियः॑ । इत् । नः॒ । अ॒व्याः॒ ॥

सायणभाष्यम्

विश्वावसुर्गन्धर्वो नोऽस्माकं तदभि गृणातु। अभिमुखं ब्रवीतु। गॄशब्दे। क्रैयादिकः। प्वादित्वाद्ध्रस्वः। कीदृशः। दिवो दिवि भवः तथा रजस उदकस्य विमानो निर्माता। किं पुनस्त्तत्। यद्वा घ यच्च खलु सत्यमवितथं यथार्थफलं कर्मजातम्। उतशब्दश्चार्थे। यच्च न विद्म न जानीमः तदुभयं ब्रवीत्वित्यर्थः। ऋचि तुनुघेत्यादिना घशब्दस्य सांहितिको दीर्घः। शिष्टः पादः प्रत्यक्षकृतः। हे विश्वावसो धियः कर्माणि हिन्वानः सोमेन प्रवर्धयन्। हि गतौ वृद्धौ च। यद्वा। धियः स्तुतीर्हिन्वानः प्राप्नुवन्नोऽस्माकं धिय इत्कर्माण्येव बुद्धीरेव वाव्याः। रक्ष॥५॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७