मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १४३, ऋक् ४

संहिता

चि॒ते तद्वां॑ सुराधसा रा॒तिः सु॑म॒तिर॑श्विना ।
आ यन्न॒ः सद॑ने पृ॒थौ सम॑ने॒ पर्ष॑थो नरा ॥

पदपाठः

चि॒ते । तत् । वा॒म् । सु॒ऽरा॒ध॒सा॒ । रा॒तिः । सु॒ऽम॒तिः । अ॒श्वि॒ना॒ ।
आ । यत् । नः॒ । सद॑ने । पृ॒थौ । सम॑ने । पर्ष॑थः । न॒रा॒ ॥

सायणभाष्यम्

हे सुराधसा शोभनदानावश्विना हे अश्विनौ सुमतिः शोभना स्तुतिरस्मदीया रातिर्हविर्दानं च तत्तस्मात्कारणाद्वां युवयोश्चित्ते ज्ञानाय भवति। चिती संज्ञाने। अस्मात्संपदादिलक्षणो भावे क्विप्। सावेकाच इति विभक्तेरुदात्तत्वम्। यद्यस्मात्कारनात्सदने यज्ञगृहे पृथौ विस्तीर्ने समने यज्ञे नोऽस्मान् हे नरा नेतारावा पर्षथः आपूरयथः अभितो रक्शथो वा तस्माद्युवामस्मदीयं परिचरनं ज्ञातवन्तावित्यनुमीमहे। पॄ पालनपूरणयोरित्यस्माल्लेटि सिब्बहुलमिति सिप्। ततः शप्॥४॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः