मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १४८, ऋक् ५

संहिता

श्रु॒धी हव॑मिन्द्र शूर॒ पृथ्या॑ उ॒त स्त॑वसे वे॒न्यस्या॒र्कैः ।
आ यस्ते॒ योनिं॑ घृ॒तव॑न्त॒मस्वा॑रू॒र्मिर्न निम्नैर्द्र॑वयन्त॒ वक्वा॑ः ॥

पदपाठः

श्रु॒धि । हव॑म् । इ॒न्द्र॒ । शू॒र॒ । पृथ्याः॑ । उ॒त । स्त॒व॒ते॒ । वे॒न्यस्य॑ । अ॒र्कैः ।
आ । यः । ते॒ । योनि॑म् । घृ॒तऽव॑न्तम् । अस्वाः॑ । ऊ॒र्मिः । न । नि॒म्नैः । द्र॒व॒य॒न्त॒ । वक्वाः॑ ॥

सायणभाष्यम्

हे शूरेन्द्र पृथ्याः पृथोरृषेर्मम हवमाह्वानं श्रुधि। शृणु। उतापि च वेन्यस्य वेनपुत्रस्य ममार्कैर्मन्त्रैः स्तवसे। स्तूयसे। यकि प्राप्ते व्यत्ययेन शप्। यः स्तोता घृतवन्तमुदकवन्तं ते तव योनिं निवासभूमिमास्वाः अभ्यस्वार्षीत् अभ्यष्टौत्। स्वृशब्दोपतापयोः। अस्माल्लुङि तिपि बहुलम् छन्दसीतीडभावे हल्ङ्यादिलोपे च रात्सस्येति सलोपः। यद्वा। घृतवन्तमाज्यादिना हविषोपेतं योनिम् । गृहनामैतत्। यज्ञगृहं प्राप्यते त्वां योऽभिष्टौति तस्य वेन्यस्यार्कैरित्यन्वयः। अपि च वक्त्वा वक्वानः। वचेरन्येभ्योऽपि दृश्यन्त इति वनिप्। अन्त्यविकारश्छान्दसः। जसि पृषोदरादित्वाद्वर्णलोपः। अन्येऽपि सर्वे स्तोतारो निम्नैः प्रवणैर्मार्गैरूर्मिर्नोदकसङ्घ इव द्रवयन्त। स्तुतिभिस्त्वामेवाभिद्रवन्ति। अभिगच्छन्ति॥५॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः