मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १५७, ऋक् ३

संहिता

आ॒दि॒त्यैरिन्द्र॒ः सग॑णो म॒रुद्भि॑र॒स्माकं॑ भूत्ववि॒ता त॒नूना॑म् ॥

पदपाठः

आ॒दि॒त्यैः । इन्द्रः॑ । सऽग॑णः । म॒रुत्ऽभिः॑ । अ॒स्माक॑म् । भू॒तु॒ । अ॒वि॒ता । त॒नूना॑म् ॥

सायणभाष्यम्

अदित्यैरदितिपुत्रैर्मित्रादिभिर्मरुद्भिश्च सगनः सहित इन्द्रोऽस्माकं तनूनां शरीराणां तनयानां वाविता भूतु। रक्शिता भवतु॥३॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५