मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १५८, ऋक् १

संहिता

सूर्यो॑ नो दि॒वस्पा॑तु॒ वातो॑ अ॒न्तरि॑क्षात् ।
अ॒ग्निर्न॒ः पार्थि॑वेभ्यः ॥

पदपाठः

सूर्यः॑ । नः॒ । दि॒वः । पा॒तु॒ । वातः॑ । अ॒न्तरि॑क्षात् ।
अ॒ग्निः । नः॒ । पार्थि॑वेभ्यः ॥

सायणभाष्यम्

सूर्य इति पञ्चर्चम् सप्तमं सूक्तं सूर्यपुत्रस्य चक्षुः संज्ञस्यार्षम् सूर्यदेवत्यं गायत्रम्। तथा चानुक्रान्तम्। सूर्यो नश्चक्षुः सौर्यः सौर्यं गायत्रमिति। आश्विनशस्त्रे सूर्योदयादुत्तरकाले सौरकाण्ड इदं सूक्तम्। सूत्रितं च। सूर्यो नो दिव उदु त्यं जातवेदसमिति नव। आ. ६-५। इति। दर्शपूर्णमासयोः स्रुगादापनात्पूर्वभाविनि जपे सूर्यो न इत्येषा। सूत्रितं च। सूर्यो नो दिवस्पातु नमो महद्भ्यो नमो आर्भकेभ्यः। आ. १-४। इति॥

सूर्यः सर्वस्य प्रेरकः शोभनीयो वा देवो दिवो द्युलोकाद्द्युलोकवर्तिनो जदान्नोऽस्मान्पातु। रक्षतु। वातो वायुश्चान्तरिक्ष्मान्मध्यमस्थानगताद्बाधकादस्मान्रक्षतु। तथा पृथिवीस्थानोऽग्निश्च पार्थिवेभ्यः पृथिव्यां वर्तमानेभ्यः शत्रुभ्यो नोऽस्मान्रक्शतु॥१॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६