मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १५८, ऋक् २

संहिता

जोषा॑ सवित॒र्यस्य॑ ते॒ हरः॑ श॒तं स॒वाँ अर्ह॑ति ।
पा॒हि नो॑ दि॒द्युत॒ः पत॑न्त्याः ॥

पदपाठः

जोष॑ । स॒वि॒तः॒ । यस्य॑ । ते॒ । हरः॑ । श॒तम् । स॒वान् । अर्ह॑ति ।
पा॒हि । नः॒ । दि॒द्युतः॑ । पत॑न्त्याः ॥

सायणभाष्यम्

हे सवितः सर्वस्य प्रेरक सूर्य जोष। अस्मत्स्तुत्यादिकं सेवस्व। यस्य ते तव हरो रसहरणशीलं तेजः शतं सवान्बहून्यज्ञान्प्रत्यर्हति योग्यं भवति। यद्वा। प्रकाशनादिद्वारा पूजयति। सत्वं नोऽस्मान्पतन्त्या निपतन्त्याः शत्रुभिरस्मासु क्षिप्यमाणाया दिद्युतः। वज्रनामैतत्। द्योतमानायाः शक्तेरायुधात्पाहि। रक्ष॥२॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६