मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १५९, ऋक् ४

संहिता

येनेन्द्रो॑ ह॒विषा॑ कृ॒त्व्यभ॑वद्द्यु॒म्न्यु॑त्त॒मः ।
इ॒दं तद॑क्रि देवा असप॒त्ना किला॑भुवम् ॥

पदपाठः

येन॑ । इन्द्रः॑ । ह॒विषा॑ । कृ॒त्वी । अभ॑वत् । द्यु॒म्नी । उ॒त्ऽत॒मः ।
इ॒दम् । तत् । अ॒क्रि॒ । दे॒वाः॒ । अ॒स॒प॒त्ना । किल॑ । अ॒भु॒व॒म् ॥

सायणभाष्यम्

येन हविषेन्द्रो मम भर्ता कृत्वी कर्मणां कर्ताभवत् भवति। तथा द्युम्नी। द्युम्नं द्योतमानं यशोऽन्नंवा। तद्वानुत्तम उत्कृष्टतमश्च येन हविषा भवति। हे देवाः स्तोतार ऋत्विजः तदिदम् हविरक्रि। अकारि। जयाथिर्भर्भिवद्भिः क्रियताम्। यद्वा। हे यष्टव्या देवाः तदिदं हविरक्र्यहमपि। करोतेर्लुङीट मन्त्रे घसेति च्लेर्लुक्। अत एव कारणादहमसपत्ना किल शत्रुरहिता खल्वभुवम्। अभूवम्। छान्दसो ह्रस्वः॥४॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७