मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १६०, ऋक् २

संहिता

तुभ्यं॑ सु॒तास्तुभ्य॑मु॒ सोत्वा॑स॒स्त्वां गिर॒ः श्वात्र्या॒ आ ह्व॑यन्ति ।
इन्द्रे॒दम॒द्य सव॑नं जुषा॒णो विश्व॑स्य वि॒द्वाँ इ॒ह पा॑हि॒ सोम॑म् ॥

पदपाठः

तुभ्य॑म् । सु॒ताः । तुभ्य॑म् । ऊं॒ इति॑ । सोत्वा॑सः । त्वाम् । गिरः॑ । श्वात्र्याः॑ । आ । ह्व॒य॒न्ति॒ ।
इन्द्र॑ । इ॒दम् । अ॒द्य । सव॑नम् । जु॒षा॒णः । विश्व॑स्य । वि॒द्वान् । इ॒ह । पा॒हि॒ । सोम॑म् ॥

सायणभाष्यम्

हे इन्द्र तुभ्यं त्वदर्थमेव सुता अभिषुताः सर्वे सोमाः सोत्वास इतः परमभिषोतव्याश्च तुभ्यमुत्वदर्थमेव। सुनोतेः कृत्यार्थे तवैकेनिति त्वन्प्रत्ययः। श्वात्र्याः श्व आशु शीघ्रमतन्त्यः प्रवर्तमाना गिरः स्तुतिरूपा वाचश्च त्वामेवा ह्वयन्ति। आक्रोशयन्ति। हे इन्द्र अद्यास्मिन्काल इदं सवनं प्रातःसवनादिकं जुषानः सेवमानो विश्वस्य सर्वस्य विद्वाञ्जाता त्वमिहास्मिन्यज्ञे सोमं पाहि। पिब॥२॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८