मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १६२, ऋक् २

संहिता

यस्ते॒ गर्भ॒ममी॑वा दु॒र्णामा॒ योनि॑मा॒शये॑ ।
अ॒ग्निष्टं ब्रह्म॑णा स॒ह निष्क्र॒व्याद॑मनीनशत् ॥

पदपाठः

यः । ते॒ । गर्भ॑म् । अमी॑वा । दुः॒ऽनामा॑ । योनि॑म् । आ॒ऽशये॑ ।
अ॒ग्निः । तम् । ब्रह्म॑णा । स॒ह । निः । क्र॒व्य॒ऽअद॑म् । अ॒नी॒न॒श॒त् ॥

सायणभाष्यम्

गतः पूर्वोऽर्धचः। तं क्रव्यादं मांसाशिनं राक्षसादिकं ब्रह्मणा सहितोऽग्निर्निःशेषेणानीनशत्। नाशयतु॥२॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०