मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १६२, ऋक् ३

संहिता

यस्ते॒ हन्ति॑ प॒तय॑न्तं निष॒त्स्नुं यः स॑रीसृ॒पम् ।
जा॒तं यस्ते॒ जिघां॑सति॒ तमि॒तो ना॑शयामसि ॥

पदपाठः

यः । ते॒ । हन्ति॑ । प॒तय॑न्तम् । नि॒ऽस॒त्स्नुम् । यः । स॒री॒सृ॒पम् ।
जा॒तम् । यः । ते॒ । जिघां॑सति । तम् । इ॒तः । ना॒श॒या॒म॒सि॒ ॥

सायणभाष्यम्

हे योषित् ते तव गर्भाशये पतयन्तं पतन्तं रेतोरूपेण गच्छन्तं तदनन्तरं तत्र निषत्स्नुं निषीदन्तं च गर्भं यो राक्षसादिर्हन्ति हिनस्ति शतो मासत्रयादूर्ध्वं प्राप्तसर्वावयं सरीसृपं सर्पणशीलं च गर्भं यो हन्ति जातं दशसु मासेषूत्पन्नं ते तव शिशुं यो राक्शसादिर्जिघांसति हन्तुमिच्छति तमितः स्थानन्नाशयामसि। नाशयामः॥३॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०