मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १८२, ऋक् २

संहिता

नरा॒शंसो॑ नोऽवतु प्रया॒जे शं नो॑ अस्त्वनुया॒जो हवे॑षु ।
क्षि॒पदश॑स्ति॒मप॑ दुर्म॒तिं ह॒न्नथा॑ कर॒द्यज॑मानाय॒ शं योः ॥

पदपाठः

नरा॒शंसः॑ । नः॒ । अ॒व॒तु॒ । प्र॒ऽया॒जे । शम् । नः॒ । अ॒स्तु॒ । अ॒नु॒ऽया॒जः । हवे॑षु ।
क्षि॒पत् । अश॑स्तिम् । अप॑ । दुः॒ऽम॒तिम् । ह॒न् । अथ॑ । क॒र॒त् । यज॑मानाय । शम् । योः ॥

सायणभाष्यम्

पञ्चसु प्रयाजेषु द्वितीयः प्रयाजो नाराशंसदेवताकः। तस्मिन्प्रयाजे देवताभुतो नराशंसो नरैः शंसनीयोऽग्निर्नोऽस्मानवतु। रक्षतु। हवेश्वाह्वानेषु सत्वनुयाजः। त्रयोऽनुयाजाः। द्वितीयोऽनुयाजो नराशंसः। तस्यानुयाजस्य देवताभुतो नराशंसोऽग्निश्च नोऽस्माकं शं सुखकरोऽस्तु। ब्रुहस्पतिश्चाशस्तिं क्षिपदित्यादि पूर्ववत्॥२॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४०