मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १८७, ऋक् ३

संहिता

यो रक्षां॑सि नि॒जूर्व॑ति॒ वृषा॑ शु॒क्रेण॑ शो॒चिषा॑ ।
स नः॑ पर्ष॒दति॒ द्विषः॑ ॥

पदपाठः

यः । रक्षां॑सि । नि॒ऽजूर्व॑ति । वृषा॑ । शु॒क्रेण॑ । शो॒चिषा॑ ।
सः । नः॒ । प॒र्ष॒त् । अति॑ । द्विषः॑ ॥

सायणभाष्यम्

वृषा वर्षिता योऽगिन्ः शुक्रेण निर्मलेन शुभ्रवर्णेन वा शोचिषा तेजसा रक्षांसि यज्ञस्य हन्तॄणि निजूर्वति निहिनस्ति। जुर्वी हिंसार्थः। गतमन्यत्॥३॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४५