मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १८७, ऋक् ४

संहिता

यो विश्वा॒भि वि॒पश्य॑ति॒ भुव॑ना॒ सं च॒ पश्य॑ति ।
स नः॑ पर्ष॒दति॒ द्विषः॑ ॥

पदपाठः

यः । विश्वा॑ । अ॒भि । वि॒ऽपश्य॑ति । भुव॑ना । सम् । च॒ । पश्य॑ति ।
सः । नः॒ । प॒र्ष॒त् । अति॑ । द्विषः॑ ॥

सायणभाष्यम्

योऽग्निः सूर्यरूपेण विश्वा विश्वानि सर्वाणि भूतजातान्यभिमुखं विपश्यति विशेषेण तेजसा प्रेक्षते। प्रकाशयतीत्यर्थः। भुवना भुवनानि भुतजातानि सं पश्यति च सम्यग्जानाति च। अन्यत्सिद्धम्॥४॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४५