मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १८७, ऋक् ५

संहिता

यो अ॒स्य पा॒रे रज॑सः शु॒क्रो अ॒ग्निरजा॑यत ।
स नः॑ पर्ष॒दति॒ द्विषः॑ ॥

पदपाठः

यः । अ॒स्य । पा॒रे । रज॑सः । शु॒क्रः । अ॒ग्निः । अजा॑यत ।
सः । नः॒ । प॒र्ष॒त् । अति॑ । द्विषः॑ ॥

सायणभाष्यम्

अस्य रजसो लोकस्यान्तरिक्षस्या पार उपरिदेशे शुक्रह् शुभ्रवर्णॊ योऽग्निर्विद्युदात्मना सूर्यात्मना वाजयत प्रादुर्भवति स नोऽस्मान्द्विषो द्वेष्टॄनति पर्षत्। अतिपारयतु॥५॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४५