मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३२, ऋक् ४

संहिता

यदि॒न्द्राह॑न्प्रथम॒जामही॑ना॒मान्मा॒यिना॒ममि॑ना॒ः प्रोत मा॒याः ।
आत्सूर्यं॑ ज॒नय॒न्द्यामु॒षासं॑ ता॒दीत्ना॒ शत्रुं॒ न किला॑ विवित्से ॥

पदपाठः

यत् । इ॒न्द्र॒ । अह॑न् । प्र॒थ॒म॒ऽजाम् । अही॑नाम् । आत् । मा॒यिना॑म् । अमि॑नाः । प्र । उ॒त । मा॒याः ।
आत् । सूर्य॑म् । ज॒नय॑न् । द्याम् । उ॒षस॑म् । ता॒दीत्ना॑ । शत्रु॑म् । न । किल॑ । वि॒वि॒त्से॒ ॥

सायणभाष्यम्

उतापि च हे इंद्र यद्यदाहीनां मेघानां मध्ये प्रथमजां प्रथमोत्पन्नं मेघमहन् हतवानसि आत् तदनंतरं मायिनां मायोपेतानामसुराणां संबंधिनीर्मायाः प्रामिनाः । प्रकर्षेण नाशितवानसि । अनंतरं सर्यमुषसमुषःकालं द्यामाकाशं च जनयन् उत्पादयन्नावरकमेघनिवारणेन प्रकाशयन् वर्तसे । तादीत्ना तदानीमावरकांधकाराभावाच्छत्रुं घातकं वैरिणं न विवित्से किल । त्वं न लब्दवान्खलु ॥ अहन् । हंतेर्लङि हल्ङ्याब्भ्य इति सिलोपः । अडागम उदात्तः । यद्वृत्तयोगादनिघातः । मायिनाम् । मायाशब्दस्य व्रीह्यादिषु पाठाद्व्रीह्यादिभ्यश्च पा ५-२-११६ । इति मत्वर्थीय इनिः । अमिनाः । मीञ् हिंसायाम् । क्रैयादिकः । मीनातेर्निगमे (पा ७-३-८१) इति ह्रस्वत्वम् । तादीत्वा । तदानीमित्यस्य पृषोदरादित्वाद्वर्णविपर्ययः । किल । निपातस्येति दीर्घत्वम् । विवित्से । विद्लृलाभे । क्रादिनियमात्प्राप्त इट् व्यत्ययेन न भवति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६