मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १३, ऋक् ८

संहिता

ता सु॑जि॒ह्वा उप॑ ह्वये॒ होता॑रा॒ दैव्या॑ क॒वी ।
य॒ज्ञं नो॑ यक्षतामि॒मम् ॥

पदपाठः

ता । सु॒ऽजि॒ह्वौ । उप॑ । ह्व॒ये॒ । होता॑रा । दैव्या॑ । क॒वी इति॑ ।
य॒ज्ञम् । नः॒ । य॒क्ष॒ता॒म् । इ॒मम् ॥

सायणभाष्यम्

तच्छब्दोऽत्र सर्वनामत्वात्प्रसिद्धार्थवाची । ता तौ याज्ञिकानां प्रसिद्धौ द्वावग्नी उपह्वये । आह्वयामि । नोऽस्मदीयमिमं यज्ञं यक्षताम् । तावुभौ यज तामनुतिष्ठताम् । कीदृशौ सुजिह्वौ शोभनजिह्वोपेतौ । प्रियवचनौ शोभनच्वालौ वेत्यर्थः । होतारौ होमनिष्पादकौ दैव्या दैव्यौ देवसंबंधिनौ । अत एवेमावग्नी दैव्य होतृनामकौ । कवी मेधाविनौ ॥ ता तौ । द्वितीयाद्विवचनस्य सुपां सुलुगि त्याकारः । एकादेश उदात्तेनोदात्त इत्युदात्तः । सुजिह्वौ । शोभना जिह्वा ययो स्तौ । नञ्लुभ्यामित्युत्तरपदांतोदात्तत्वम् । पूर्वपदेकादेशस्वरः । संहितायामावादेशः । वस्य लोपः शाकल्यस्येति लोपः । होतारा । जुहोतेस्तृन् । द्विवचने ऋतो चि (पा ७-३-११०) इति गुणः । अप्तृन्नित्युपधादीर्घः । पूर्ववदाकारः । नित्त्वादाद्युदात्तः । दैव्या । देवानामिमौ । देवाद्य ञञौ । पा ४-१- ८५-३ । इति यञ् । यस्येति चेत्यकारलोपः । ञ्नैत्यादिर्नित्यमित्याद्युदात्तः । पूर्ववदाकारः । यक्षताम् । यजताम् । लोट शपि परतः सिब्बहुलं लेटीति बहुलग्रहणात्सिप् । कुत्वचर्त्वषत्वानि ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५