मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४३, ऋक् २

संहिता

आ या॑हि पू॒र्वीरति॑ चर्ष॒णीराँ अ॒र्य आ॒शिष॒ उप॑ नो॒ हरि॑भ्याम् ।
इ॒मा हि त्वा॑ म॒तय॒ः स्तोम॑तष्टा॒ इन्द्र॒ हव॑न्ते स॒ख्यं जु॑षा॒णाः ॥

पदपाठः

आ । या॒हि॒ । पू॒र्वीः । अति॑ । च॒र्ष॒णीः । आ । अ॒र्यः । आ॒ऽशिषः॑ । उप॑ । नः॒ । हरि॑ऽभ्याम् ।
इ॒माः । हि । त्वा॒ । म॒तयः॑ । स्तोम॑ऽतष्टाः । इन्द्र॑ । हव॑न्ते । स॒ख्यम् । जु॒षा॒णाः ॥

सायणभाष्यम्

हे इन्द्र पूर्वीः सर्वाश्चर्षणीः प्रजा अत्या याहि । अतिक्रम्यागच्छ । द्वितीय अङ् पूरणः । अर्योऽस्माकं स्वामी त्वं न आशिषस्त्वमत्रागत्य सोमं पिबेत्येव मादिका अस्माकं प्रार्थना हरिभ्यामश्वाभ्यां युक्तः सन् उपागच्छ । किञ्च तेन तव सख्यम् जुषाणाः सेवमानाः स्तोमतष्ठाः स्तोमकारिभिः स्तोतृभिः कृता इमा कर्तृव्यापारः । काष्थानि पचन्तीतिवत् ॥ आ । सम्हितायामाङोऽनुनासिकश्छन्दसीत्यनुनासिकः । अर्यः । ऋ गतौ । अर्यः । स्वामिवैश्ययोरिति निपातनाद्यत्प्रत्ययः । यतोऽनाव इत्याद्युदात्तत्वे प्राप्तेऽर्यस्य स्वाम्याख्या चेत् (फि १-१८) इत्यन्तोदात्तत्वम् । आशिषः । क्विपि शास इदङ् हलोरित्युपधाया इत्वम् । शासिवसि घसीनाचेति षत्वम् । स्तोमतष्टाः । तक्शू त्वक्षू तनूकरण इत्यस्मात्कर्मणि क्तः । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः