मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७६, ऋक् ६

संहिता

इन्द्रं॑ प्र॒त्नेन॒ मन्म॑ना म॒रुत्व॑न्तं हवामहे ।
अ॒स्य सोम॑स्य पी॒तये॑ ॥

पदपाठः

इन्द्र॑म् । प्र॒त्नेन॑ । मन्म॑ना । म॒रुत्व॑न्तम् । ह॒वा॒म॒हे॒ ।
अ॒स्य । सोम॑स्य । पी॒तये॑ ॥

सायणभाष्यम्

मरुत्वन्तमिन्द्रं प्रत्नेन पुराणेन मन्मना मननीयेन स्तोत्रेण हवामहे अस्य सोमस्य पीतये पानाय ॥ ६ ॥ पंचमेहनिमरुत्वतीये मरुत्वाँइन्द्रमीढ्वइति तृचोनिविद्धानीयः । सूत्रितंच-मरुत्वाँइन्द्रमीढ्वस्तमिन्द्रंवाजयामसीति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७