मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७६, ऋक् १२

संहिता

वाच॑म॒ष्टाप॑दीम॒हं नव॑स्रक्तिमृत॒स्पृश॑म् ।
इन्द्रा॒त्परि॑ त॒न्वं॑ ममे ॥

पदपाठः

वाच॑म् । अ॒ष्टाऽप॑दीम् । अ॒हम् । नव॑ऽस्रक्तिम् । ऋ॒त॒ऽस्पृश॑म् ।
इन्द्रा॑त् । परि॑ । त॒न्व॑म् । म॒मे॒ ॥

सायणभाष्यम्

अष्टापदीं अष्टाभिर्दिग्भिर्विदिग्भिः साष्टापदीं नवस्रक्तिं उपरिस्थितेनादित्येन नवस्रक्तिं आसु दिक्षु व्याप्तामित्यर्थः । ऋतस्पृशं यज्ञस्पृशं वाचं स्तुतिं मया परिपूर्णादिन्द्रात्तन्वं तनुं न्यूनां सतीं परिममे अन्यूनेयत्तां करोमीत्यर्थः । कार्त्स्न्येन स्वरूपं स्तुत्या विषयीकर्तुमशक्यत्वादिति भावः ॥ १२ ॥

जज्ञानइत्येकादशर्चं सप्तमं सूक्तं काण्वस्य पुरुसुतेरार्षं आद्यानव गायत्र्यः दशमी बृहती एकादशी सतोबृहती इन्द्रोदेवता । तथाचानुक्रान्तं- जज्ञानएकादशप्रगाथान्तमिति । महाव्रते निष्केवल्ये जज्ञानोनुशतक्रतुरित्येषा । तथैव पंचमारण्यके सूत्रितं-जज्ञानोनुशतक्रतुरित्येकेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८