मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९३, ऋक् ८

संहिता

इन्द्र॒ः स दाम॑ने कृ॒त ओजि॑ष्ठ॒ः स मदे॑ हि॒तः ।
द्यु॒म्नी श्लो॒की स सो॒म्यः ॥

पदपाठः

इन्द्रः॑ । सः । दाम॑ने । कृ॒तः । ओजि॑ष्ठः । सः । मदे॑ । हि॒तः ।
द्यु॒म्नी । श्लो॒की । सः । सो॒म्यः ॥

सायणभाष्यम्

सइन्द्रः दामने स्तोतृभ्यो धनादिदानायैवकृतः प्रजापतिना सृष्टः किंच ओजिष्ठः ओजस्वितमः सएवेन्द्रः मदे माद्यन्त्यनेनेति मदः सोमः तस्मिंश्च प्रजापतिना सृष्टिकाले हितः सोमपानार्थंच निहितइत्यर्थः । द्युम्नी द्युम्नं द्योततेर्यशोवान्नंवेति । यशस्वी अन्नवान्वा अतएव श्लोकी श्लोकः स्तुतिः तद्वान् सइन्द्रः सोम्यः सोमार्होभवति ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२