म॒र्मृ॒जा॒नास॑ आ॒यवो॒ वृथा॑ समु॒द्रमिन्द॑वः ।
अग्म॑न्नृ॒तस्य॒ योनि॒मा ॥
म॒र्मृ॒जा॒नासः॑ । आ॒यवः॑ । वृथा॑ । स॒मु॒द्रम् । इन्द॑वः ।
अग्म॑न् । ऋ॒तस्य॑ । योनि॑म् । आ ॥
मर्मृजानासो मर्मृज्यमानाः आय्वोगन्तार इन्दवः सोमाः वृथायासं विनैव समुद्रमन्त- रिक्षं गच्छन्ति । एतदेव दर्शयति ऋतस्योदकस्य योनिं स्थानं आग्मन् गच्छन्तीति ॥ १७ ॥