मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९६, ऋक् ५

संहिता

त्वंत्व॑महर्यथा॒ उप॑स्तुत॒ः पूर्वे॑भिरिन्द्र हरिकेश॒ यज्व॑भिः ।
त्वं ह॑र्यसि॒ तव॒ विश्व॑मु॒क्थ्य१॒॑मसा॑मि॒ राधो॑ हरिजात हर्य॒तम् ॥

पदपाठः

त्वम्ऽत्व॑म् । अ॒ह॒र्य॒थाः॒ । उप॑ऽस्तुतः । पूर्वे॑भिः । इ॒न्द्र॒ । ह॒रि॒ऽके॒श॒ । यज्व॑ऽभिः ।
त्वम् । ह॒र्य॒सि॒ । तव॑ । विश्व॑म् । उ॒क्थ्य॑म् । असा॑मि । राधः॑ । ह॒रि॒ऽजा॒त॒ । ह॒र्य॒तम् ॥

सायणभाष्यम्

हे इन्द्र हे हरिकेश हरितरोमवदश्व त्वन्त्वं त्वमेव सर्वत्र यज्ञेऽहर्यथाः। अकामयथाः स्तोत्रं हविर्वा। कीद्रुशस्त्वम्। पूर्वेभिः पूर्वतनैर्यज्वभिर्यजमानैरुपस्तुतः सन्। हे हरिजात हरितवर्णः सन्प्रादुर्भूत हारकप्रादुर्भाव वा। शत्रुवधार्थं प्रादुर्भूतेत्यर्थः। हे तादृशेन्द्र त्वं तव। स्वभूतमिति शेशः। विश्वं व्याप्तं सोमचरुपुरोडाशादिरूपं सर्वं वा। यद्वा। यत्र यानि यानि हवींषि दीयन्ते तत्सर्वं वा। तथोक्थ्यं प्रशस्यमसाम्यसाधारणमनमं कृत्स्नं हर्यतं कान्तं राधोऽन्नं हविर्लक्शनं हर्यसि। कामयसे॥५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः