मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १, ऋक् २

संहिता

अ॒ग्निः पूर्वे॑भि॒र्ऋषि॑भि॒रीड्यो॒ नूत॑नैरु॒त ।
स दे॒वाँ एह व॑क्षति ॥

पदपाठः

अ॒ग्निः । पूर्वे॑भिः । ऋषि॑ऽभिः । ईड्यः॑ । नूत॑नैः । उ॒त ।
सः । दे॒वान् । आ । इ॒ह । व॒क्ष॒ति॒ ॥

सायणभाष्यम्

अयमग्निः पूर्वेभिः पुरातनैर्भृग्वंगिरःप्रभृतिभिर्ऋषिभिरीड्यः स्तुत्यो नूतनैरुतेदानींतनैरस्माभिरपि स्तुत्यः । सोऽग्निः स्तुतः सन्निह यज्ञे देवान्ह विर्भुज आ वक्षति । वह प्रापण इति धातुः । अवहत्वित्यर्थः । पूर्वेभिरत्यत्र बहुलं छंदसि (पा ७-१-१०) इति भिस ऐसादेशाभावः । पूर्व पर्व अर्व पूरण इति धातुः । पूर्वति धातोरन्प्रत्यय औणादिकः । इन्प्रत्ययांत ऋषिशब्द ऋष्यंधकेति निपातनात् । पा पा ४-१-११४ । लघूपधगुणाभावः (पा ७-३-८६) कित्प्रत्ययो वात्र ज्ञेयः । उ । ४-११९ । तौ शब्दौ नित्स्वरेणाद्युदात्तौ । ईड्यशब्दस्य ण्यप्रत्ययांतत्वात् । पा । ३-१-१२४ तित्स्वरितम् (पा ६-१-१८५) इति स्वरिते शेषानुदात्त त्वे च प्राप्ते तदपवादत्वेनेडवंदेत्यादिना । पा । ६-१ २१४ आद्युदात्तत्वम् । नवस्य नू त्नप्तनखाश्च । पा ५-४-३०-६ । इति वार्तिकेन नवशब्दस्य नू इत्यादेशस्तनन्प्रत्ययश्च महावार्त्तिके विहितः ततो नित्स्वरेणाद्युदात्तः । अवशिष्टस्वरा अग्न्यादिषु नूतनांतेषु पूर्ववदुन्नेयाः । उतशब्दो यद्यपि विकल्पार्थे प्रसिद्धस्तथापि निपातत्वेनानेकार्थत्वादौचित्येनात्र समुच्चयार्थो द्रष्टव्यः । उच्चावचेष्टर्थेषु निपतंतीति निपातत्वम् । तर्हि निपाता आद्युदात्ताः (फि ४-१२) इत्युकारस्योदात्तः प्राप्त इति चेन्न । प्रातः शब्दवदंतोदात्तत्वात् । यथा प्रातःशब्दोऽंतोदात्तत्वेनैव स्वरादिषु पठितः (पा १-१-३७) एवमुतशब्दस्यापि पाठो द्रष्टव्यः स्वरादेराकृतिगणत्वात् । यद्वा । एवादीनामंतः (फि ४-१४) इत्यंतोदात्तः । स इत्यत्र फिट्स्वरः । देवशब्दः पूर्ववत् । देवानित्यस्य नकारस्य संहितायां दीर्घादट (पा ८-३-९) इति रुत्वम् । अत्रानुनासिकः (पा ८-३-२) इत्यनुवृत्तावातोऽट नित्यम् (पा ८-३-३) इत्याकारः सानुनासिकः । भोभगो (पा ८-३-१७) इति रोर्यकारः । स च लोपः शाकल्यस्य (पा ८-३-१९) इति लुप्यते । तस्यासिद्धत्वात् (पा ८-२-१) न पुनः संधिकार्यम् । अङो निपातत्वादाद्युदात्तत्वम् । इदमो हप्रत्यये सति निष्पन्नत्वात् पा ५-३-११ । इह शब्दे प्रत्यय । स्वरः । वहतिधातोर्लोडर्थे छांदसो लृट् । तस्य स्य प्रत्ययगतस्य य कारस्य लोपोऽपि छांदसः । यद्वा लेटि सिब्बहुलम् (पा ३-१-३४) इति सिप्प्रत्ययः । लेटोऽडाटौ (पा ३-४-९४) इत्यडागमश्च । ततो वक्षतीति संपद्यते । तस्य तिङंतत्वान्निघातः । संहितास्वराः पूर्ववत् ॥

आधाने तृतीयेष्टौ प्रथमाज्य भागस्यानुवाक्या । आ । २-१ । सूक्तगता तृतीया ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः