मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १, ऋक् ३

संहिता

अ॒ग्निना॑ र॒यिम॑श्नव॒त्पोष॑मे॒व दि॒वेदि॑वे ।
य॒शसं॑ वी॒रव॑त्तमम् ॥

पदपाठः

अ॒ग्निना॑ । र॒यिम् । अ॒श्न॒व॒त् । पोष॑म् । ए॒व । दि॒वेऽदि॑वे ।
य॒शस॑म् । वी॒रव॑त्ऽतमम् ॥

सायणभाष्यम्

येऽयं होत्रा स्तुत्योऽग्निस्तेनाग्निना निमित्त भूतेन यजमानो रयि धनमश्नवत् । प्राप्नोति । कीदृशं रयिम् । दिवे दिवे पोषमेव प्रतिदिनं पुष्यमाणतया वर्धमानमेव । न तु कदाचिदपि क्षीयमाणाम् । यशसं दानादिना यशोयुक्तं वीरवत्तममशिशयेन पुत्रभृत्यादिवीरपुरुषोपेतम् । सति हि धने पुरुषाः संपद्यंते । रयिशब्दो मघमित्यादिधननामसु पठितः । तत्र फिट्स्वरः । अश्नोतेर्धातोर्लेट व्यत्ययेन तिप् । इतश्च लोपः (पा ३-४-९७) इतीकार लोपः । लेटोऽडाटौ (पा ३-४-९४) इत्यडागमः । ततोऽश्नवदिति भवति । तस्य निघातः । घञंतत्वात् (पा ६-१-१९७) पोषशब्द अद्युदात्तः । एवशब्दस्य निपातत्वेऽप्येवादीनामंतः (फि ४-१४) इत्यंतोदात्तत्वम् । वकारांताद्दिव्यशब्दात्परस्याः सप्तम्याः सुपां सुलुक् (पा ७-१-३९) इत्यादिना शे भावे सति । सावेकाच इत्यादिना (पा । ६-१-१६८) ऊडिदंपदादित्यादिना वा (पा ६-१-१७१) तस्योदात्तत्वम् । नित्यवीप्सयोः (पा ८-१-४) इति द्विर्भावे सत्युत्तरभागस्यानुदात्तं च (पा ८-१-३) इत्यनुदात्तत्वम् । यशोऽस्यास्तीति विग्रहे सत्यर्शआदिभ्योऽच् (पा ५-२-१२७) इत्यच् प्रत्ययः । चित्स्वरं व्यत्ययेन बाधित्वा मध्योदात्तत्वम् । फिट्स्वरेणांतोदात्ताद्वीरशब्दादुत्तरयोर्मतुप्तमपोः पित्त्वादनुदात्तत्वम् । ह्रस्वनुड्ब्याम् (पा ६-१-१७६) इति तु न । साववर्णांतत्वात् । न गोश्वन् (पा ६-१-१८२) इति प्रतिषेधः ॥

अभिप्लवषडहस्य मध्यवर्तिषूक्थ्येषु तृतीयसवने मैत्रावरुणस्याग्ने यं यज्ञमित्यादिको वैकल्पिकोऽनुरूपस्तृचः । एतच्च सप्तमाध्याय एह्यू ष्वित्यादिखंडे सूत्रितम् । अग्निं वो वृधंतमग्ने यं यज्ञमध्वरम् (आ ७-८) इति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः