मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४, ऋक् ८

संहिता

अ॒स्य पी॒त्वा श॑तक्रतो घ॒नो वृ॒त्राणा॑मभवः ।
प्रावो॒ वाजे॑षु वा॒जिन॑म् ॥

पदपाठः

अ॒स्य । पी॒त्वा । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । घ॒नः । वृ॒त्राणा॑म् । अ॒भ॒वः॒ ।
प्र । आ॒वः॒ । वाजे॑षु । वा॒जिन॑म् ॥

सायणभाष्यम्

हे शतक्रतो बहुकर्मयुक्तेंद्र त्वमस्य सोमस्य संबंधिनमंशं पीत्वा वृत्राणां वृत्रनामकासुरप्रमुखाणां शत्रूणां घनोऽभवः ॥ हंताभूः । ततो वाजेषु संग्रामेषु वाजिनं संग्रामवंतं स्वभक्तं प्रावः । प्रकर्षेण रक्षितवानसि ॥ अस्येतीदंशब्देन प्रयोगसमये पुरोदेशस्थः सोमो निर्दिश्यते न तु पूर्वप्रकृतः सोमः परामृश्यते । अतोऽनन्वादेशत्वान्नात्रेदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ (पा २-४-३२) इत्यशादेशः । अतो न सर्वानुदात्तत्त्वं किंतु त्यदाद्यत्वे (पा ७-२-१०२) हलि लोपे (पा ७-२-११३) अकारः प्रातिपदिकस्वरेणोदात्त इत्यंतोदात्तादित्यनुवृत्तावूडिदंपदाद्यप्पुम्रैद्युभ्यः (पा ६-१-१७१) इति विभक्तिरुदात्ता । पीत्वा । पिबतेः क्व्ताप्रत्यये घुमास्थादिनेत्वम् । प्रत्ययस्वरेणांतोदात्तः असामर्थ्यान्न परामंत्रितांगवद्भावः । घनः । मूर्तौ घनः (पा ३-३-७७) इति हंतेर्धातोः काठिन्येऽप्प्रत्ययः । तदस्यास्तीत्यर्शआदित्वादजंतः । चित्त्वादंतोदात्तः । वाजेषु । वृषादित्वादाद्युदात्तः । वाजिनम् । इनिप्रत्ययस्वरः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः