मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९, ऋक् ८

संहिता

अ॒स्मे धे॑हि॒ श्रवो॑ बृ॒हद्द्यु॒म्नं स॑हस्र॒सात॑मम् ।
इन्द्र॒ ता र॒थिनी॒रिषः॑ ॥

पदपाठः

अ॒स्मे इति॑ । धे॒हि॒ । श्रवः॑ । बृ॒हत् । द्यु॒म्नम् । स॒ह॒स्र॒ऽसात॑मम् ।
इन्द्र॑ । ताः । र॒थिनीः॑ । इषः॑ ॥

सायणभाष्यम्

हे इंद्र बृहच्छ्रवो महतीं कीर्तिमस्मे धेहि । अस्मभ्यं प्रयच्छ । तथा सहस्रसातममतिशयेन सहस्रसंख्यादानोपेतं द्युम्नं धनमस्मे धेहि । तथा ता व्रीहियवादिरूपेण प्रसिद्धा रथिनीर्बहुरथोपेता इषोऽन्नान्यस्मे धेहि ॥ अस्मे सुपां सुलुगित्यादिना शे आदेशः । धेहि । घ्वसोरेद्धावभ्यासलोपश्च । पा ६-४-११९ इत्येत्वाभ्यासलोपौ । श्रूयत इति श्रवः । असुनो नित्त्वादाद्युदात्तत्वम् । सहस्रं सुनुते ददातीति सहस्रसाः । षणु दाने । जनसनखनक्रमगमो विट् (पा ३-२-६७) विड्वनोरनुनासिकस्यात् (पा ६-४-४१) इत्याकारादेशः । धातुस्वरेणांतोदात्तः पुनः कृदुत्तरपदप्रकृतिस्वरेण स एव शिष्यते । रथा आसां संतीति रथिन्य इति प्रत्यय स्याद्युदात्तत्वम् । ऋन्नेभ्यो ङीप् (पा ४-१-५) स च पित्त्वादनुदात्तः । इषो यौगिकत्वे धातुस्वरः । रूढत्वे प्रातिपदिकस्वरः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८