मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६, ऋक् ७

संहिता

अ॒यं ते॒ स्तोमो॑ अग्रि॒यो हृ॑दि॒स्पृग॑स्तु॒ शंत॑मः ।
अथा॒ सोमं॑ सु॒तं पि॑ब ॥

पदपाठः

अ॒यम् । ते॒ । स्तोमः॑ । अ॒ग्रि॒यः । हृ॒दि॒ऽस्पृक् । अ॒स्तु॒ । शम्ऽत॑मः ।
अथ॑ । सोम॑म् । सु॒तम् । पि॒ब॒ ॥

सायणभाष्यम्

हे इंद्र अयमस्माभिः क्रियमाणः स्तोमः स्तोत्रविशेषोऽग्रियः श्रेष्ठः सन् ते तव हृदिस्पृक् मनस्यंगीकृतः शंतमः सुखतमोऽस्तु । अथ स्तुतेरनंतरं सुतमभिषुतं सोमं पिब ॥ अग्रियः । अग्रादित्यनुवृत्तौ घच्छौ च (पा ४-४-११७) इति घच् । चित्त्वादंतोदात्तः । हृदि स्पृशतीति हृदिस्पृक् । स्पृशोऽनुदके क्विन् (पा ३-२-५८) तत्पुरुषे कृति बहुलम् (पा ६-३-१४) इत्यलुक् । क्विन्प्रत्ययस्य कुः (पा ८-२-६२) इति शकरास्य कुत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । शंतमः । सुखकरद्रव्यवचनोऽत्र शंशब्दः ततस्तमप् । अत्र सुखप्रकर्षस्य गुणद्वारा गुणनिष्ठद्रवे संक्रांतत्वादद्रव्यप्रकर्ष इति निषेधात् किमेत्तिङव्ययेत्यादिना (पा ५-४-११) आम् न भवति द्रव्यस्य स्वतः प्रकर्षाभावात् । ईदृगर्थ एव हि स निषेधः । अथा सोमम् । संहितायां निपातस्येति दीर्घः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१