मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २०, ऋक् १

संहिता

अ॒यं दे॒वाय॒ जन्म॑ने॒ स्तोमो॒ विप्रे॑भिरास॒या ।
अका॑रि रत्न॒धात॑मः ॥

पदपाठः

अ॒यम् । दे॒वाय॑ । जन्म॑ने । स्तोमः॑ । विप्रे॑भिः । आ॒स॒या ।
अका॑रि । र॒त्न॒ऽधात॑मः ॥

सायणभाष्यम्

ऋभवो हि मनुष्याः संतस्तपसा देवत्वं प्राप्ताः । ते चात्र सूक्ते देवताः । तत्संघो जायमानवाचिना जन्मशब्देनैकवचनांतेनात्र निर्दिश्यते । जन्मने जायमानाय ऋभुसंघरूपाय देवाय तत्प्रीत्यर्थमयं स्तोमः स्तोत्रविशेषो विप्रेभिर्मेधाविभिर्ऋृत्विग्भिरासया स्वकीयेनास्येनाकारि । निष्पादितः । कीदृशः स्तोमः । रत्नधातमोऽतिशयेन रमणीयमणियुक्तादिधनप्रदः । स्तोत्रेण तुषा ऋभवो धनं प्रयच्छंतीत्यर्थः ॥ आसया । आस्यशब्दात्तृतीयै कवचनस्य सुपां सुलुगित्यादिना याजादेशः । व्यत्ययेन प्रकृतियकारस्य लोपः । चित इत्यंतोदात्तः । रत्नधातमः । रत्नानि दधातीति रत्नधाः । कृदुत्तरपदप्रकृतिस्वरत्वं ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः