मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २०, ऋक् २

संहिता

य इन्द्रा॑य वचो॒युजा॑ तत॒क्षुर्मन॑सा॒ हरी॑ ।
शमी॑भिर्य॒ज्ञमा॑शत ॥

पदपाठः

ये । इन्द्रा॑य । व॒चः॒ऽयुजा॑ । त॒त॒क्षुः । मन॑सा । हरी॒ इति॑ ।
शमी॑भिः । य॒ज्ञम् । आ॒श॒त॒ ॥

सायणभाष्यम्

ये ऋभव इंद्रायेंद्रप्रीत्यर्थं वचोयुजाताडनादिकं विना वाङ्मात्रेण रथे युज्यमानौ सुशिक्षितौ हरी एतन्नामकावश्वौ मनसा ततक्षुः संपादितवंतः । ऋभूणां सत्यसंकल्पत्वात्तत्संकल्पमात्रेणेंद्रस्याश्वौ संपन्नावित्यर्थः । ते ऋभवः शमीभर्ग्रहचमसादिनिष्पादनरूपैः कर्मभिर्यज्ञमस्मदीयमाशत । व्याप्तवंतः । अपोऽप्न इत्यादिषु षड्विंशतिसंख्याकेषु कर्मनामसु शमी शिमीति पठितं ॥ वचोयुजा । वचसा युंजाते । सत्सूद्विष्येत्यादिना क्विप् । सुपां सुलुगित्यादिना विभक्तेराकारः । कृदुत्तरपदप्रकृतिस्वरः । ततक्षुः । तक्षू त्वक्षू तनूकरणे । लिट झोरुसादेशः । पादादित्वादानिघातः । शमीभिः । शमयंति पापानीति शम्यः कर्माणि औणादिक इन् । कृदिकारादक्तिनः (पा ४-१-४५) इति ङीष् । वृषादित्वादाद्युदात्तः । आशत । अशू व्याप्तौ । लङि झस्यादादेशः । स्वादिभ्यः श्नुः तस्य बहुलं छंदसीति लुक् । आडगामः । तिङ्ङतिङ इति निघातः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः