मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २०, ऋक् ४

संहिता

युवा॑ना पि॒तरा॒ पुनः॑ स॒त्यम॑न्त्रा ऋजू॒यवः॑ ।
ऋ॒भवो॑ वि॒ष्ट्य॑क्रत ॥

पदपाठः

युवा॑ना । पि॒तरा॑ । पुन॒रिति॑ । स॒त्यऽम॑न्त्राः । ऋ॒जु॒ऽयवः॑ ।
ऋ॒भवः॑ । वि॒ष्टी । अ॒क्र॒त॒ ॥

सायणभाष्यम्

द्वितीये छंदोमे वैश्वदेवशस्त्रे युवाना पितरा पुनरित्यार्भवस्तृचः । द्वितीयस्याग्निं वो देवमिति खंडे सूत्रितम् । मही द्यौः पृथिवी च नो युवाना पितरा पुनरिति तृचौ (आ ८-१०) इति ॥

ऋभव एतन्नामका देवाः पितरौ स्वकीयौ मातापितरौ पूर्वं वृद्धावपि पुनर्युवाना तरुणावक्रत । कृतवंतः । कीदृशाः । सत्यमंत्रा अवितथमंत्रसामर्थ्योपेताः । पुरश्चरणाद्यनुष्ठानेन सिद्धमंत्रत्वाद्यद्यत्फलमुद्धिश्य मंत्राः प्रयुज्यंते तत्तत्फलं तथैव संपद्यते । तस्माज्जीर्णयोः पित्रोर्युवत्वं संपादयितुं समर्था इत्यर्थः । ऋजूयव ऋजुतामात्मन इच्छंतः । छलरहिता इत्यर्थः । अत एवैवतेषामनुष्ठिता मंत्राः सिध्यंति । विष्टी विष्टयो व्याप्तियुक्ताः । सर्वेषु कार्येष्वेतदीयस्य मंत्रसामर्थ्यस्याप्रतिघातोऽत्र व्याप्तिरुच्यते । ऋभुशब्दं यास्क एवं निर्वक्ति । ऋभव उर भांतीति वर्तेन भांतीति वर्तेन भवंतीति वा । नि ११-१५ । इति ॥ युवाना । युवन्शब्दो यौतेः कनिनंतो नित्त्वादाद्युदात्तः । सुपां सुलुगित्यादिना विभक्तेराकारः । पितरा । पूर्ववदाकारः । सत्यमंत्राः बहुव्रीहौ पूर्वपदप्रकृतिसरः । ऋजुशब्दो भावपरः । ऋजुत्वमात्मन इच्छंति । क्यच् । अकृत्सार्वधातुकयोदीर्घः (पा ७-४-२५) इति दीर्घः । क्याच्छंदसीत्युप्रत्ययः । प्रत्ययस्वरः । विष्टी । विष्लृ व्याप्तौ । क्तच् क्तौ च संज्ञायामिति क्तिच् । तितुत्रेत्यादिनेट् प्रतिबंधः । तस्माज्जस इयाडियाजीकाराणामुपसंख्यानम् । पा ७-१-३९-१ । इति तस्येकारादेशः । स चालोंऽत्यस्य (पा १-१-५२) इति सकारस्य भवति । तत्र आद्गुण इति गुणे कृते प्रथमयोः पूर्वसवर्णः (पा ६-१-१०२) इति पूर्वसवर्णदीर्घः । तं बाधित्वा परत्वाज्जसि च (पा ७-३-१०९) इति ह्रस्वस्य गुणेन भवितव्यमिति चेन्न । संज्ञापूर्वकस्य विधेरनित्यत्वान् । अक्रत । कृञो लुङ् । आत्मनेपदम् । झस्यादादेशः । मंत्रे घसेत्यादिना (पा २-४-८०) च्लेर्लुक् । यणादेशः । अडागमः । निघातः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः