मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २३, ऋक् १

संहिता

ती॒व्राः सोमा॑स॒ आ ग॑ह्या॒शीर्व॑न्तः सु॒ता इ॒मे ।
वायो॒ तान्प्रस्थि॑तान्पिब ॥

पदपाठः

ती॒व्राः । सोमा॑सः । आ । ग॒हि॒ । आ॒शीःऽव॑न्तः । सु॒ताः । इ॒मे ।
वायो॒ इति॑ । तान् । प्रऽस्थि॑तान् । पि॒ब॒ ॥

सायणभाष्यम्

हे वायो इमे सोमास ऐंद्रवायवग्रहादिरूपाः सोमाः सुता अभिषुताः । ते च तीव्राः प्रभूतत्वात्तर्पयितुं समर्था आशीर्वंत आशिरयुक्ताः । अतस्त्वमा गहि । अस्मिन्कर्मण्यागच्छ । प्रस्थितानुत्तरवेदिं प्रत्यानीतांस्तान्सोमान्पिब ॥ सोमासः । अर्तिस्त्वित्यादिना मन् । नित्त्वादाद्युदात्तः । अज्जसेरसुक् । गहि । मरुद्भिरग्न आ गहि । ऋग्वे १-१९-२ । इत्यत्रोक्तम् । आशीर्वंतः । श्रीञ् पाके अपस्पृधेथामित्यादिसूत्रे । पा । ६-१-३६ । आङ् पूर्वस्य क्विपि शिरादेशो निपातितः । करणस्यापि श्रयणद्रव्यस्य स्वव्यापारे कर्तृत्वविवक्षया कर्तरि क्विप् न विरुध्यते । आशीरेषामस्तीत्याशीर्वंतः । छंदसीर इति वत्वम् । वायो । आमंत्रिताद्युदात्तत्वम् । प्रस्थितान् । प्रादिसमासे कृदुत्तरपदप्रकृतिस्वरत्वं बाधित्वा व्यत्ययेनाव्ययपूर्वपदप्रकृतिस्वरत्वं ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः