मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४४, ऋक् १

संहिता

अग्ने॒ विव॑स्वदु॒षस॑श्चि॒त्रं राधो॑ अमर्त्य ।
आ दा॒शुषे॑ जातवेदो वहा॒ त्वम॒द्या दे॒वाँ उ॑ष॒र्बुधः॑ ॥

पदपाठः

अग्ने॑ । विव॑स्वत् । उ॒षसः॑ । चि॒त्रम् । राधः॑ । अ॒म॒र्त्य॒ ।
आ । दा॒शुषे॑ । जा॒त॒ऽवे॒दः॒ । व॒ह॒ । त्वम् । अ॒द्य । दे॒वान् । उ॒षः॒ऽबुधः॑ ॥

सायणभाष्यम्

हे अग्ने त्वमुषस उषोदेवतायाः सकाशाद्राधो धनं दाशुषे हविर्दत्तवते यजमानाया वह । आनीय प्रापय । सोऽग्निर्विशेष्यते । अमर्त्य मरणरहित जातवेदो जातानां वेदितः । तमेतं शब्दं यास्को व्याचष्टे । जातवेदाः कस्मात् । जातानि वेद जातानि वैनं विदुर्जाते जाते विद्यत इति वा जातवित्तो वा जातधनो जातविद्यो वा जातप्रज्ञानो यत्तज्जातः पशूनविंदतेति तज्जातवेदसो जातवेदस्त्वमिति ब्राह्मणम् । तस्मात्सर्वानृतून्पशवोऽग्निमभिसस्पंतीति च । नि ७ १९ । इति । कीदृशं राधः । विवस्वत् विशिष्टनिवासोपेतं चित्रं नानाविधम् । किंच अद्यास्मिन्दिन उषर्बुध उषःकाले प्रबुद्धान्देवाना वह ॥ विवस्वत् । विवासनं विवः । तद्युक्तम् । वस निवासे । विपूर्वादंतर्भावितण्यर्थात्संपदादिलक्षणो भावे क्विप् । तदस्यास्तीति मतुप् । मादुपधाया इति वत्वम् । तसौ मत्वर्थ इति भत्वेन पदत्वाभावाद्रुत्वाद्यभावः । वृषादित्वादाद्युदात्तत्वम् । राधः । राध साध संसिद्धौ । राध्नोत्यनेनेति राधो धनम् । करणेऽसुन् । नित्त्वादाद्युदात्तत्वम् । दाशुषे । दाशृ दाने । दाश्वान् साह्वानिति क्वसुप्रत्ययांतो निपातितः । चतुर्थ्येकवचने वसोः संप्रसारणमिति संप्रसारणम् । शासिवसीति षत्वम् । जातवेदः । जातानि वेत्तीति जातवेदाः । गतिकाकयोरपि पूर्वपदप्रकृतिस्वरत्वं चेत्यसुन् । यद्वा । वेद इति धननाम । जातं धनं यस्य स तादृशः । आमंत्रितनिघातः । वह । द्व्यचोऽतस्तिङ इति संहितायां दीर्घत्वम् । देवान् । दीर्घादट समानपाद इति संहितायां नकारस्य रुत्वम् । अतोऽट नित्यमिति सानुनासिक आकारः । उषर्बुधः । उषसि बुध्यंत इत्युषर्बुधः । बुध अवगमने । क्विप्चेति क्विप् । रो रुत्वाभावश्छांदसः कृदुत्तरपदप्रकृतिस्वरत्वं ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८