मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५१, ऋक् ३

संहिता

त्वं गो॒त्रमङ्गि॑रोभ्योऽवृणो॒रपो॒तात्र॑ये श॒तदु॑रेषु गातु॒वित् ।
स॒सेन॑ चिद्विम॒दाया॑वहो॒ वस्वा॒जावद्रिं॑ वावसा॒नस्य॑ न॒र्तय॑न् ॥

पदपाठः

त्वम् । गो॒त्रम् । अङ्गि॑रःऽभ्यः । अ॒वृ॒णोः॒ । अप॑ । उ॒त । अत्र॑ये । श॒तऽदु॑रेषु । गा॒तु॒ऽवित् ।
स॒सेन॑ । चि॒त् । वि॒ऽम॒दाय॑ । अ॒व॒हः॒ । वसु॑ । आ॒जौ । अद्रि॑म् । व॒व॒सा॒नस्य॑ । न॒र्तय॑न् ॥

सायणभाष्यम्

हे इंद्र त्वं गोत्रमव्यक्तशब्दवंतं वृष्ट्युदकस्यावरकं मेघमंगिरोभ्योऽंगिरसामृषीणामर्थायापावृणोः । अपवरणं कृतवानसि । वृष्टेरावरकं मेघं वज्रेणोद्घाट्य वर्षणं कृतवानसीत्यर्थः । यद्वा । गोत्रं गोसमूहं पणिभिरपहृतं गुहासु निहितमंगिरोभ्य ऋषिभ्योऽपावृणोः । गुहाद्वारोद्घाटनेन प्राकाशयः । उतापि चात्रये महर्षये । कीदृशाय । शतदुरेषु शतद्वारेषु यंत्रेष्वसुर्यैः पीडार्थं प्रक्षिप्ताय । गातुवित् मार्गस्य लंभयिताभूः । तथा विमदाय चित् विमदनाम्ने महर्षयेऽपि ससेनान्नेन । युक्तं वसु धनमवहः । प्रापितवान् । तथाजौ संग्रामे जयार्थं ववसानस्य निवसतो वर्तमानस्यान्यस्यापि स्तोतुरद्रिं वज्रं नर्तयन् रक्षणं कृतवानसीति शेषः । अतस्तव महिमा केन वर्णयितुं शक्यत इति भावः ॥ गोत्रम् । गुङ् अव्यक्ते शब्दे । औणादिकस्त्रप्रत्ययः । यद्वा । खलगोरथादित्यनुवृत्ताविनित्रकट्यचश्च (पा ४-२-५१) इति समूहार्थे त्रप्रत्ययः । शतदुरेषु । शतं दुरा द्वाराण्येषाम् । द्वृ इत्येके । द्वर्यंते संव्रियंत इति दुराः घञर्थे कविधानमिति कप्रत्ययः । छांदसं संप्रसारणं परपूर्वत्वम् । तचयो ह्युभयोः स्थाने भवति स लभतेऽन्यतरेणापि व्यपदेशमित्युरण् रपरः (पा १-१-५१) इति रपरं भवति । यद्वा । द्वारशब्दस्यैव च्छांदसं संप्रसारणं द्रष्टव्यम् । गातुवित् । गाङ् गतौ । अस्मात्कमिमनिजनिभागापायाहिभ्यश्च (उ १-७३) इति तुप्रत्ययः । तं वेदयति लंभयतीति गातुवित् । विद्लृलाभे । अंतर्भावितण्यर्थात् क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । ससेन । ससमित्यन्ननाम । ससं नम आयुरिति तन्नामसु पाठात् । आजिरिति संग्रामनाम । आहव आजाविति तत्र पाठात् । आद्रिम् । अत्ति भक्षयति वैरिणमित्यद्रिर्वज्रः । अदिशदिभूशुभिभ्यः क्रिन्निति क्रिन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । यास्कस्त्वेवमद्रिशब्दं व्याचख्या । अद्रिरादृणात्यनेनापि वात्तेः स्यात् । नि ४-४ इति । ववसानस्य । वस निवासे कर्तरि शाच्छीलिकश्चानश् । बहुलं छंदसीति शपः श्लुः । द्विर्भावहलादिशेषौ । चित्त्वादंतोदात्तत्वं ॥ ३ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः