मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५४, ऋक् ८

संहिता

अस॑मं क्ष॒त्रमस॑मा मनी॒षा प्र सो॑म॒पा अप॑सा सन्तु॒ नेमे॑ ।
ये त॑ इन्द्र द॒दुषो॑ व॒र्धय॑न्ति॒ महि॑ क्ष॒त्रं स्थवि॑रं॒ वृष्ण्यं॑ च ॥

पदपाठः

अस॑मम् । क्ष॒त्रम् । अस॑मा । म॒नी॒षा । प्र । सो॒म॒ऽपाः । अप॑सा । स॒न्तु॒ । नेमे॑ ।
ये । ते॒ । इ॒न्द्र॒ । द॒दुषः॑ । व॒र्धय॑न्ति । महि॑ । क्ष॒त्रम् । स्थवि॑रम् । वृष्ण्य॑म् । च॒ ॥

सायणभाष्यम्

इंद्रस्य क्षत्रं बलमसमम् । न केनचित्समम् । सर्वाधिकमित्यर्थः । तथा मनीषा बुद्धिश्चासमा । न कस्यापि बुद्ध्या समाना । सर्वं वस्तु विषयीकरोतीत्यर्थः । नेम इति सर्वनामशब्द एतच्छब्दसमानार्थः नेम एते सोमपाः सोमस्य पातारो यजमाना अपसा कर्मणा प्रसंतु । प्रवृद्धाः भवंतु । हे इंद्र ते तव ददुषो हविर्दत्तवंतो ये त्वदीयं महि महत् क्षत्रं बलं स्थविरं स्थूलं प्रवृद्धं वृष्ण्यं वृषत्वं पुंस्त्वं च वर्धयंति प्रवृद्धं कुर्वंति । यद्वा । ददुषो यजमानेभ्यो यागफलं दत्तवतस्तवेति योजनीयं ॥ नेमे । सर्वनामत्वाज्वसः शीभावे गुणः । पा सू ७-१-१७ । त्वसमसिमनेमेत्यनुच्चानि । फि सु ४-१० । इति सर्वानुदात्तत्वे प्राप्ते व्यत्ययेनाद्युदात्तत्वम् । ददुषः । ददातेर्लिटः क्वसुः । जसो व्यत्ययेन शसादेशः । संप्रसारणं संप्रसारणाश्रयं च बलीय इतीडागमात्पूर्वमेव संप्रसारणम् । शासिवसिघसीनां चेति षत्वम् । प्रत्ययस्वरः । महि । महेरौणादिक इन्प्रत्ययः स्थविरम् । अजिरशिशिरेत्यादिना । उ सू १-५४ । तिष्ठतेः करिच्प्रत्ययांतो निपातितः ॥ ८ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८