मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६१, ऋक् १५

संहिता

अ॒स्मा इदु॒ त्यदनु॑ दाय्येषा॒मेको॒ यद्व॒व्ने भूरे॒रीशा॑नः ।
प्रैत॑शं॒ सूर्ये॑ पस्पृधा॒नं सौव॑श्व्ये॒ सुष्वि॑माव॒दिन्द्र॑ः ॥

पदपाठः

अ॒स्मै । इत् । ऊं॒ इति॑ । त्यत् । अनु॑ । दा॒यि॒ । ए॒षा॒म् । एकः॑ । यत् । व॒व्ने । भूरेः॑ । ईशा॑नः ।
प्र । एत॑शम् । सूर्ये॑ । प॒स्पृ॒धा॒नम् । सौव॑श्व्ये । सुष्वि॑म् । आ॒व॒त् । इन्द्रः॑ ॥

सायणभाष्यम्

एक एक एव शत्रूञ्ङेतुं समर्थो भूरेर्बहुविधस्य धनस्येशानः स्वामीयत्सोत्रं वव्ने ययाचे एषां स्तोतृणां संबंधि । यद्वा । विभक्ति व्यक्तयः एतैस्त्यत् तत्प्रसिद्धं स्तोत्रमस्मा इंद्रायानु दायि । आकारीत्यर्थः । उत्तरार्धस्येयमाख्यायिका । स्वश्वो नाम कश्चिद्राजा । स च पुत्रकामः सूर्यमुपासां चक्रे । तस्य च सूर्य एव पुत्रो बभूव । तेन सहैतशनाम्नो महर्षेर्युद्धं जातमिति तदेतदिहोच्यते ॥ आयमिंद्रः सौवश्व्ये स्वश्वपुत्रे सूर्ये पस्पृधानं स्पर्धमानं सुष्विंसोमानामभिषोतारमेतशमेतत्संज्ञकमृषिं प्रावत् । प्रारक्षत् ॥ दायि बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । वव्ने । वनु याचने । लिट व्यत्ययेनोपधालोपः । पस्प्यधानम् । स्पर्ध संघर्षे । आस्माल्लिटः कानच् । द्विर्वचने शर्पूर्वाः खय इति पकारः शिष्यते । धात्वकारस्य लोपो रेफस्य संप्रसारणं च पृषोदरादित्वात् । चित्त्वादंतोदात्तत्वम् । सौवश्व्ये । स्वश्व इति जनपदशब्दः क्षत्रिये संज्ञात्वेन वर्तते । वा नामधेयस्य वृद्धसंज्ञा वक्तव्या । पा १-१-७३-५ । इति वृद्धसंज्ञायां वृद्धेत्कोसलाजादाञ्ञ्यङ् (पा ४-१-१७१) इत्यपत्यार्थे ञ्यङ् प्रत्ययः । न य्वाभ्यां पदांताभ्याम् (पा ७-३-३) इति वृद्धेः प्रतिषेध ऐजागमश्च । ञित्त्वादाद्युदात्तत्वम् । सुष्विम् । षुञ् आभिषवे । उत्सर्गश्छंदसि । पा ३-२-१७१-२ । इत्यस्मात्किन्प्रत्ययः । लिड्वद्भावात् द्विर्भावः । यणादेशः । उवङादेशाभावश्छांदसः ॥ १५ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९