मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९३, ऋक् ५

संहिता

यु॒वमे॒तानि॑ दि॒वि रो॑च॒नान्य॒ग्निश्च॑ सोम॒ सक्र॑तू अधत्तम् ।
यु॒वं सिन्धूँ॑र॒भिश॑स्तेरव॒द्यादग्नी॑षोमा॒वमु॑ञ्चतं गृभी॒तान् ॥

पदपाठः

यु॒वम् । ए॒तानि॑ । दि॒वि । रो॒च॒नानि॑ । अ॒ग्निः । च॒ । सो॒म॒ । सक्र॑तू॒ इति॒ सऽक्र॑तू । अ॒ध॒त्त॒म् ।
यु॒वम् । सिन्धू॑न् । अ॒भिऽश॑स्तेः । अ॒व॒द्यात् । अग्नी॑षोमौ । अमु॑ञ्चतम् । गृ॒भी॒तान् ॥

सायणभाष्यम्

अग्निषोमीयस्य पशोर्वपापुरोडाशहविषां युवमेतानित्याद्यास्तिस्रऋचः क्रमेण याज्याः । सूत्रं तु पूर्वमेवोदाहृतम् । आ ३-८ ॥ पौर्णमासयागेऽग्नीषोमीयस्य पुरोडाशस्य युवमेतानीत्येषा याज्या । उक्ता देवता इति खंडे सूत्रितम् । युवमेतानि दिवि रोचनानींद्राग्नी अवसा गतम् (आ १-६) इति ॥

हे सोम त्वमग्निश्च सक्रतू समानकर्माणौ संतौ युवं युवां रोचनानि रोचमानानि दीप्यमानान्येतान्यस्माभिर्निशि दृश्यमानानि ताराग्रहादीनि ज्योतींषि दिवि द्युलोकेऽधत्तम् । अधारयतम् । उत्तरार्धस्येयमाख्यायिका । इंद्रो वृत्तं हत्वा ब्रह्महत्याया भीतः सन् पृथिव्यां वृक्षेषु स्त्रीष्वप्सु च तां ब्रह्महत्वां न्यमार्क्षीत् तासामपां शुद्धिरग्नीषोमाभ्यां जातेति । ब्रह्महत्यांशेन पापेन गृभीतान् गृहीतानाक्रांतान् सिंधून् नदीविशेषान् हे अग्नीषोमौ युवामभिशस्तेरभिशस्यमानादभितः । प्रकटितादवद्यात्तस्मात्पापादमुंचतम् । मुक्तवंतौ । यद्वा । वृत्र इंद्रेण हतः सन् नदीषु पपात । ततो मृतेन वृत्रशरीरेण नद्यः सर्वा दुष्टा बभूवुः । तथा च तैत्तिरीयकम् । इंद्रो वृत्रमहन् सोऽपोऽभ्यम्रियत तासां यन्मेध्यं यज्ञियं सदेवमासीत्तदपोदक्रामत् । तै ब्रा ३-२-५-१ । इति । तेन दोषेण गृहीता नदीस्तस्माद्दोषादग्नीषोमौ मुक्तवंतौ ॥ रोचनानि । रुच दीप्तौ । अनुदात्तेतश्च हलादेरिति युच् । सिंधून् । दीर्घादट समानपाद इति नकारस्य रुत्वम् । अत्रानुनासिक इत्यनुनासिकः । गृभीतान् । हृग्रहोर्भ इति भत्वं ॥ ५ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८